Skip to main content Skip to search
bsngags pa/
ID:
T51529
  • བསྔགས་པ (Tibetan, Tibetan script, Original)
    • >  bsngags pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  ngakpa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries

Other Dictionaries

1. bod rgya tshig mdzod chen mo

[720] 1. ༼ཐ་དད་པ༽ བསྟོད་པའམ་ཡོན་ཏན་བརྗོད་པ། ... སྤྱི་ཚོཊ་རིང་ལུགས་ཀྱི་མེས་རྒྱལ་ལ་བསྔགས་པ། ... ངོ་མཚར་ཅན་གྱི་བྱས་རྗེས་ལ་བསྔཊ་པ། ... 2. བསྟོད་ར། ... ལས་དོན་བཟང་པོ་ལ་བསྔགས་པ་བརྗོད་པ། ... མེས་པོའི་རྒྱལ་ཁབ་ཀྱི་ངོ་མཚར་རླབས་ཆེན་སྨོས་པའི་སྒོ་ནས་བསྔགས་པ་རྗོད་པར་བྱེད། ...

2. Negi Tibetan-Sanskrit Dictionary

kri. 1. śaṃsati — anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi

śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam sū.a.241kha/156; praśaṃsati — santo dānaṃ praśaṃsanti vi.va.197kha/1.71; praśaṃsate — pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate sū.a.185kha/81; 2. śasyate — śasyate padmahastasya maṇḍalānāṃ kriyāvidhiḥ sa.du.231/230; praśasyate — seyamaprastutaivātra mṛgavṛttiḥ praśasyate kā.ā.2.339; varṇayati — atra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.a.186ka/81; saṃvarṇayati sa.pu.14kha/24;

saṃ. 1. varṇaḥ — ratnānāṃ varṇasya tīrthyānāmavarṇasya vi.sū.3kha/3; praśaṃsā — evaṃ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṃsāyāmapyupaneyam jā.mā.255/148; ślāghā — yajñadānatapaḥślāghāṃ nātmanaḥ kartum utsahe a.ka.25.50; anuśaṃsā — ཡོན་ཏན་བསྔགས་པ guṇānuśaṃsā ka.ta.679; nutiḥ mi.ko.125ka; varṇanam — nagarārṇavaśailartucandrārkodayavarṇanaiḥ kā.ā. 1.16; varṇanā — tataḥ kumārasya saṃbhogasukhavarṇanām

svairaṃ vidhāya a.ka.89.147; praśaṃsanam — śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū.a.241kha/156; apacitiḥ — ཡོན་ཏན་བསྔགས་པ guṇāpacitiḥ śa.bu.86; varṇavādaḥ — svayaṃ pāpānnivṛtasya dānādyeṣu sthitasya ca

tayorniyojanānyeṣāṃ varṇavādānukūlate abhi.a.4.36; 2.

pā. praśaṃsā, upamābhedaḥ — brahmaṇopyudbhavaḥ padmaścandraḥ śambhuśirodhṛtaḥ

tau tulyau tvanmukheneti sā praśaṃsopameṣyate kā.ā.2. 31 3. nāndī — བསྔགས་པ་བརྗོད་པ nāṃdīkaraḥ a.ko. 3.1.36;

bhū.kā.kṛ. praśastam — bhikṣusaṅghasya purastātstutaḥ praśastaśca a.śa.221ka/205; śastam — īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni

api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni a.ko.3.1.107; praśaṃsitam — sadā praśaṃsito bhavati nāgaiḥ śi.sa.83ka/82; varṇitam — yāni punastathāgatavarṇitāni tāni sarvāṇyanuvartante bo.bhū.176ka/232; saṃvarṇitam — saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ la.vi. 169ka/254; anuvarṇitam — བདེ་བར་གཤེགས་པས་བསྔགས་པ sugatānuvarṇitaḥ sa.pu.13kha/22; abhimatam — lokābhimatānāṃ vidyāsthānānām jā.mā.256/149; sammatam — satsammatam vā.nyā.153-2-3/68; anubhāvitam — ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ da.bhū.233ka/38 ཨཱིV. vi. śaṃsī — svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ kā.ā.1.14.

3. Jeffrey Hopkins Dictionary

Hopkins' Translations: praise
Others' Translations: {C}glorification; extolled; lauded; color; outward appearance
Sanskrit: ( √śaṃs): {MSA}śaṃsanti; {C}śaṃsita; {MSA}praśaṃsā; {C}praśasta; {MSA}praśaṃsāṃ vidadhati (vi √dhā); {L}varṇa; ( √varṇ): {MSA}varṇayati; {MSA}varṇitavat

4. Rangjung Yeshe Dictionary

བསྔགས་པ་, བསྔགས་པ་, བསྔགས་པ་, བསྔགས་ trans. v.; 1) praise, hail, eulogize, glorify, extol, recommend. 2) praiseworthy, blessed. 3) glorification, praise

5. Ives Waldo Dictionary

1) (Tha dad pa,, [a] praise [glorification praised, blessed, recommended, praiseworthy hail, eulogize, glorify, extol, recommend, praise]

6. Jim Valby Dictionary

description, praise, eulogy, SA bstod pa

Phoneme:

Sanskrit

Mahoney, Richard B.. Tibetan-Sanskrit Table of Buddhist Terminology based on the Yogacarabhumi., 2003.
  • praśasyatva
  • /varṇ:varṇayati
  • āhartṛ
  • yaśas
Mahoney, Richard B.. Tibetan-Sanskrit Table of Buddhist Terminology based on the Yogacarabhumi., 2003.
128236.
  • praśaṃsā
  • varṇita
  • varṇa
125193.
  • varṇitaḥ
128236.
  • anubhāvita
  • anuśasta
  • apaciti
  • āhasta
  • i 'yate
  • praśasta
  • śaṃsita
  • śloka
  • ślokata
  • saṃvarṇana
  • saṃstuta